A 987-11 Jānakīsahasranāmastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 987/11
Title: Jānakīsahasranāmastotra
Dimensions: 16.7 x 8.4 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1836
Acc No.: NAK 5/1610
Remarks:
Reel No. A 987-11
Inventory No.: 26475
Reel No.: A 987/11
Title Jānakīsahasranāmastotra
Remarks ascribed in the colophon to the Siddheśvarītaṃtra
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 16.7 x 8.4 cm
Folios 21
Lines per Folio 5
Foliation figures on the verso, in the upper left-hand margin under the abbreviation sī. sa. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/1610
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīsītārāmāya namaḥ ||
śrījānakīkevyāḥ sahasranāmastotrasya tad uktaṃ siddheśvarī taṃtre ||
lakṣmaṇa uvāca ||
deva deva jagannātha kathayāmisva (!) mahāprabho
nāmnāṃ sahasraṃ jānakyāḥ śrotum ichāmi tatvataḥ || 1 ||
śrīrāma uvaca ||
kathayāmi bhavatprītyā śṛṇu lakṣmaṇa bhaktitaḥ
asya śrījānakīdevyāḥ sahasranāmastotrasya vāgīśvarīdevatāḥ sarvakāmārthasiddhaye jape viniyogaḥ ||
jānakī kamalā vidyā siddhavidyāmahātmajā ||
nirmalā bhāvinī vidyā sarvamaṃgalarūpiṇī || (fols. 1v1–2r4)
End
śreyāṃsi labhate nityaṃ niścalāṃ ca śubhāṃ śriyaḥ |
sarvaduḥkhavinirmukto lobhakrodhavivarjitaḥ || 30 ||
vidyānāṃ pārago vipra kṣatriyo vijayī bhavet ||
vaiśyas tu dhanalābhādyā śūdrās (!) tu sukham aśnute || 31 ||
putrārthī labhate putrān dhanārthī vipulaṃ dhanaṃ ||
icchākāmāṃs tu kāmārthī dharmārthī dharmam akṣayaṃ || 132 || (fols. 20v3–21r2)
Colophon
iti siddheśvarītaṃtre jānakīsahasranāmastotraṃ saṃpūrṇam || śrīr astu || śubham astu || saṃvat 1836 māghaśuklapaṃcamī guruvāre (fol. 21r2–4)
Microfilm Details
Reel No. A 987/11
Date of Filming 05-04-1985
Exposures 27
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 1–4r.
Catalogued by RT
Date 18-08-2008
Bibliography